Войти Добавить текст
Вы здесь:
------ Страница 18 ------

Гемология(леч. драг. камнями) - Страница 18

namah 

Om varada bhayahastaya namah 

Om vamanaya namah 

Om jyeshthapatni-sametaya namah 

Om shreshthaya namah 

Om mitabhashine namah 

Om kashtaughanashakartre namah 

Om pushtidaya namah 

Om stutyaya namah 

Om stotra-gamyaya namah 

Om bhakti-vashyaya namah 

Om bhanave namah 

Om bhanuputraya namah 

Om bhavyaya namah 

Om pavanaya namah 

Om dhanur-mandala-samsthaya namah 

Om dhanadaya namah 

Om dhanushmate namah 

Om tanu-prakasha-dehaya namah 

Om tamasaya namah 

Om asheshajanavandyaya namah 

Om visheshaphaladayine namah 

Om vashikritajaneshaya namah 

Om pashunam pataye namah 

Om khecaraya namah 

Om khageshaya namah 

Om ghana-nilambaraya namah 

Om kathinyamanasaya namah 

Om aryaganastutyaya namah 

Om nilacchatraya namah 

Om nityaya namah 

Om nirgunaya namah

Om gunatmane namah 

Om niramayaya namah 

Om nandyaya namah 

Om vandaniyaya namah 

Om dhiraya namah 

Om divya-dehaya namah 

Om dinartiharanaya namah 

Om dainyanashakaraya namah 

Om aryajanaganyaya namah 

Om kruraya namah 

Om kruraceshtaya namah 

Om kama-krodha-karaya namah 

Om kalatraputrashatrutvakaranaya pariposhita-bhaktaya namah 

Om parabhitiharaya namah 

Om bhakta-sangha-manobhishta-phaladaya namah 

Shani биджа мантра: Om pram prim praum sah shanaisharaya namah.

Примирение Rahu (Суббота)

БЛАГОТВОРИТЕЛЬНОСТЬ: Пожертвуйте hessonite или другой апельсиновый драгоценный камень, кокосовый орех, старые монеты или каменный уголь прокаженному в Субботу.

Поститесь в первую Субботу прибывающей луны.

Мантру пойте в Субботу, два часа после захода солнца, что даст победу над неприятелем и выгоду от государства:

Rahva-astottara-shata-nama-vali 

(The 108 names of Rahu) 

Om rahave namah 

Om saumhikeyaya namah 

Om vidhuntudaya namah 

Om surashatrave namah 

Om tamase namah 

Om phanine namah 

Om gargyaynapa namah 

Om surapye namah 

Om nibajimutasamkashaya namah 

Om caturbhujava namah 

Om khangakhetaka-dharine namah 

Om varadayakahastakaya namah 

Om shulayudhaya namah

Om megha-varnaya namah 

Om krishna-dhvajapatakavate namah 

Om dakshinashamukharathaya namah 

Om tikshnadamshtakarallakaya namah 

Om shupokarasansthaya namah 

Om gomedha-bharana-priyaya namah 

Om mashapriyaya namah 

Om kashyaparshinandanaya namah 

Om bhujageshvaraya namah 

Om ulkapatayitre namah 

Om shuline namah 

Om nidhipaya namah 

Om krishna-sarpa-raje namah 

Om vishajvalavrita ` asyaya addhashariraya namah 

Om shatravapradaya namah 

Om ravindubhikaraya namah 

Om chaya-svarupine namah 

Om kathinangakaya namah 

Om dvishacchatracchedakaya namah

Om karallasyaya namah 

Om bhayamkaraya namah 

Om krura-karmane namah 

Om tamo-rupaya namah 

Om shyam-atmane namah 

Om nila-lohitaya namah 

Om kiritine namah 

Om nilavasanaya namah 

Om sanisamntavartmagaya namah 

Om candala-varnaya namah 

Om ashvyriksa-bhavaya namah 

Om mesha-bhavaya namah 

Om shanivat-phaladaya namah 

Om shuraya namah 

Om apasavyagataye namah 

Om uparagakagaya namah 

Om soma-surya-cchavivimardakaya namah 

Om nila-pushpa-viharaya namah 

Om graha-shreshthaya namah 

Om ashtama-grahaya namah 

Om kabamdhamatradehaya namah 

Om yatudhanakulodbhavaya namah 

Om govinda-vara-patraya namah 

Om deva-jati-pravishtakaya namah 

Om kruraya namah 

Om gharaya namah 

Om shanir-mitraya namah 

Om shukra-mitraya namah 

Om agocaraya namah 

Om mani ganga-snanadatre` namah 

Om svagrihe` pravaladhyadaya namah 

Om sad-grihe`anyabaladhrite` namah 

Om caturthe matri-nashakaya namah 

Om candrayukte candalajati sihmajanmane rajyadatre namah 

Om mahakayaya namah 

Om janma-kartre` namah 

Om vidhuripave` namah 

Om madakajnanadaya namah 

Om janmakanyarajyadatre` namah 

Om janmahanidaya namah 

Om navame pitrihantre` namah 

Om pancame` shokadayakaya namah 

Om dhyune` kalatrahantre` namah 

Om saptame kalahapradaya namah 

Om shashthe` vittadatre` namah 

Om caturthe` vairadayaka namah 

Om navame` papadatre` namah

Om dashame shokadayakaya namah 

Om adau yashah pradatre` namah 

Om ante vairapradayakaya namah 

Om kalatmane` namah 

Om gocaracaraya namah 

Om ghane` kakutpradaya namah 

Om pancame` ghishanashringadaya namah 

Om svarbhanave` namah 

Om baline` namah 

Om maha-saukhya-pradayine` namah 

Om chandra-vairine namah 

Om shashvataya namah 

Om surashatrave` namah

Om papagrahaya namah 

Om shambhavaya namah 

Om pujyakaya namah 

Om patirapuranaya namah 

Om paithinasakulodbhavaya bhakta-rakshaya namah 

Om rahu-murtaye` namah 

Om sarva-bhishta-phala-pradaya namah 

Om dirghaya namah 

Om krishnaya namah 

Om atanave` namah

Om vishnu-netraraye` namah 

Om devaya namah 

Om danavaya namah. 

Rahu биджа мантра: Om bhram bhrim bhraum sah rahave namah. 

Примирение Ketu (Четверг)

БЛАГОТВОРИТЕЛЬНОСТЬ: Пожертвуйте «кошачий глаз», коричневую корову с белыми точками, одеяло, или собаку бедному молодому человеку в Четверг. Поститесь первый Четверг прибывающей луны.

Мантру следует петь в полночь Четверга, что принесёт победу над неприятелем и пользу от правительства:

Ketva-astottara-shata-nama-vali 

(The 108 names of Ketu) 

Om ketave` namah 

Om sthulashirase` namah 

Om shiromantraya namah 

Om dhvajakrtaye` namah 

Om nava-graha-yutaya namah 

Om simhika-asuri-garbha-sambhavaya maha-bhitikaraya namah 

Om chitravarnaya namah 

Om sri-pingalaksakaya namah 

Om phulladhumasakashaya namah 

Om tishnadamshtaya namah 

Om mahodaraya namah 

Om rakta-netraya namah 

Om citra-karine namah 

Om tivrakopaya namah 

Om maha-suraya namah 

Om krura-kanthaya namah 

Om kradha-nidhaye` namah 

Om chaya-graha-vishoshakaya namah 

Om antya-grahaya namah 

Om maha-shirshaya namah 

Om surya-araye` namah 

Om pushpavad-grahine` namah 

Om

Навигация:

Страница 20
Страница 19
-- Страница 18 --
Страница 17
Страница 16